वांछित मन्त्र चुनें

यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् । व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥

अंग्रेज़ी लिप्यंतरण

yo vām uruvyacastamaṁ ciketati nṛpāyyam | vartir aśvinā pari yātam asmayū ||

पद पाठ

यः । वा॒म् । उ॒रु॒व्यचः॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् । व॒र्तिः । अ॒श्वि॒ना॒ । परि॑ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥ ८.२६.१४

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:14 | अष्टक:6» अध्याय:2» वर्ग:28» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी की अनुवृत्ति आती है।

पदार्थान्वयभाषाः - (यः) जो भक्तजन (उरुव्यचस्तमम्) बहुविस्तृत और बहुयशस्कर (नृपाय्यम्) मनुष्यग्रहणयोग्य स्तोत्र को (वाम्) आप लोगों के लिये (चिकेतति) जानता है, (अश्विना) हे अश्विद्वय (वर्तिः) उसके गृह को (अस्मयू) मनुष्यमात्र को चाहनेवाले आप (परियातम्) जाकर भूषित कीजिये ॥१४॥
भावार्थभाषाः - जो कवि और विद्वान् आदि काव्य और शास्त्र रचें, वे राज्य की ओर से पूजनीय और पोषणीय हैं ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदनुवर्तते।

पदार्थान्वयभाषाः - यो जनः। उरुव्यचस्तमम्=बहुयशस्करम्। नृपाय्यम्=मनुष्यग्रहणीयं स्तोत्रम्। वाम्=युष्मदर्थम्। चिकेतति=जानाति=करोतीत्यर्थः। हे अश्विना=हे अश्विनौ। तस्य। वर्त्तिः=गृहम्। अस्मयू=अस्मान् कामयमानौ। युवाम्। परियातम्=प्रतिगच्छतम् ॥१४॥